पृष्ठम्:बीजगणितम्.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणीम् । ७७ और वर्गमूल साधते हैं जैसा-‘क १८ क ८ क २१ इन करणियों का वर्ग करना है तो पहिले योग क ७२ हुआ अब इसका वर्ग करो ( ४ ) क ७२ क ५१८४ रू ७२ क ५१८४ वर्ग और रू ७२ उस वर्ग का मूल हुआ । वर्ग समाप्त हुआ करणीमूले सूत्रद्वयम् - वर्गे करण्या यदि वा करण्यो- स्तुल्यानि रूपाण्यथ वा बहूनाम् | विशोधयेद्रूपकृतेः पदेन शेषस्य रूपाणि युतोनितानि ॥ १६ ॥ पृथक्कदर्भे करणीद्वयं स्या- न्मूलेऽथ बड़ी करणी तयोर्या । रूपाणि तान्येवमतोऽपि भूयः - शेषाः करण्यो यदि सन्ति वर्गे ॥ २० ॥ अथ वर्गे दृष्टे कस्यायं वर्ग इति मूलज्ञानार्थमुपजातिकाद्वयेनाइ- वर्ग इति । वर्गे करण्यास्तुल्यानि करण्योर्वा तुल्यानि, बहूनां करणीनां वा तुल्यानि रूपाणि रूपकृतेर्विशोधयेत् । अत्र रूपग्रहां योगवियोगयो: 'योगं करण्योर्महती प्रकल्प्य' इearfarerrer व्यावृत्यर्थम् | शेषस्य पदेन रूपाणि पृथग्युतोनिसानि कृत्वा तदर्भे कार्ये, मूले तत्करणीद्वयं भवति । यदि पुनर्वर्गे शेषाः करण्यः