पृष्ठम्:बीजगणितम्.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणीषद्दिधम् । गुणनोदाहरणम् - द्वित्र्यष्टसंख्या गुणकः करण्यो- गुण्यस्त्रिसंख्या च सपञ्चरूपा । वर्ष प्रवाशु विपत्ररूपे गुणोऽथ वा व्यर्कमिते करण्यौ ॥ १३ ॥ - w EU न्यासः । गुणकः | २३८ गुरायः । क ३ रू ५ गुण्ये गुणके वा, भाज्ये भाजके वा, करणीनां यथासंभवं लाघवार्थं योगं कृत्वा गुणन- भजने कार्ये । तथा कृते जातः करण्योर्वा गुणकः । क१८ क३ गुरायः | क २५ ३ गुणिते जातम रू ३ क ४५० क ७५ क ५४ । अथ गुणने उदाहरणद्वयमुपजातिकयाह-द्वित्र्यष्टेति । अत्र पञ्चरूपसहिता त्रिसंख्या करणी गुण्यः । गुणस्तु द्वित्र्यष्टसंख्याः करण्यः । पञ्चरूपोने व्यर्कमिते करण्या । अत्र गुणक- यादुदाहरणद्वयं ज्ञेयम् ॥ उदाहरण- रूप पांच से सहित करणी तीन को करणी दो करणी तीन करणी आठसे, और रूप पांच से सहित करणी तीनको रूप पांच से रहित क रणी तीन करणी बारह से गुणकर गुणनफल अलग अलग कहो || .