पृष्ठम्:बीजगणितम्.pdf/५७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७२ बीजगरिंगते- बोज अनुष्टुभां सहस्रं मितिः परिमाणम् । पूर्वेषां बीजगणितेषु तु सहस्रद्वयादिमानमस्तीत्यतः संक्षिप्तमिदं न तु विस्तृतम् || कचित्सूत्रार्थविषयं व्याप्तिं दर्शयितुं कचित् ॥ ३३ ॥ कचिञ्च कल्पनाभेदं कचियुक्तिमुदाहृतम् । नन्विदमपि विस्तृतमस्ति कचित्, कचिदेकस्मिन्नेव विषय उदा- हरवल्परित्याशङ्कायामुत्तरमाह- कचिदिति । कचित्सूत्रार्थ- विषयं दर्शयितुमुदाहृतम् यथा - .'चतुत्रिगुणयो राश्योः' इति । 'द्विगुणेन कयोराश्योः' इति । ' त्रिपञ्चगुणराशिभ्यां -' इति । 'यौ राशी किल—' इति । न ह्येकस्मिन्नुदाहृते 'भावित पक्षत:--' इति सूत्र- स्वार्थ: सर्वोपि विषयीभवति । तस्मादशेष सूत्रार्थ दर्शयितुमुदारण- चतुष्टयस्याप्यावश्यकता | क्वचिद् व्याप्ति दर्शयितुमुदाहृतम् | यथा- 'पञ्चकशतदत्तधनात्' इत्युदाहृत्य एककशतदत्तधनात्' इति तादृशमेव पुनरुदाहृतम् । इदं यदि नोदहियते तर्हि स्वकृते प्रकार - विशेषे मन्दानां विश्वासो न भवेदित्येतदावश्यकम् । एवं कल्पना- भेदं दर्शयितुम् ' एको प्रवीति-' इत्युदाहरणमेकवर्णसमीकरण उदा- हृतम् । एवं विविधयुक्तिप्रदर्शनार्थमपि बहुदाहृतमस्ति तस्मादसौ विस्तृतिर्न दोषावहा || 6 नदाहरणान्तोऽस्ति स्तोक मुक्कमिदं यतः ॥ १४ ॥ C ननु पूर्वबीजेषूदाहरणानि बहूनि सन्तीह तु स्वस्पान्येवोक्कानीति न सकलोदाहरणावगमः स्यादित्य नेति । हि यत उदाहर- गान्तो नास्तित इदं स्तोकं स्वल्पमुक्तम् ।। दुस्तरः स्तोकबुद्धीनां शास्त्रविस्तरवारिधिः । अथवा शास्त्र विस्तृत्या किं कार्य सुधियामपि ॥६५||