पृष्ठम्:बीजगणितम्.pdf/५७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते- कचिद्रहुषु साम्येषु भावितोन्मितीरानीय ताभ्यः समीकृतच्छेदगमाभ्यः साम्ये पूर्वबीजक्रिययैव राशी ज्ञायते । अत्र 'राशी' इति द्विवचनोपादानादन्येषामा- दिवर्णानामानि मानानि कल्प्यानीत्यर्थात्सिद्धम् ॥ इति श्रीभास्करीये बीजगणिते भावितम् ॥ 'पञ्चाशत्त्रियुताथवाइस चौथे उदाहरण में उक्त रीति के अनुसार समान पक्ष सिद्ध हुए याव १ काव १ या का भा १ या १ का १ रु ० याव १ काय १ या का भा २ या १०६ का १०६ रु२८०६ 'भावितं पक्षतोऽभीष्टात् ~~-' इसके अनुसार क्रिया करने से हुए या १०७ का १०७ रु २८०६ , या का भा १ वर्णाङ्क १०७ । १०७ का घात ११४४६ हुआ इसमें ऋण २८०६ जोड़ देने से शेष ८६४० रहा इसमें इष्ट १० का भाग देने से ९६ लब्धि आई अब इष्ट ६० और लब्धि ६६ को वर्णाङ्क १०७ । में घटाने से राशि ११ । १७ मिले इसीभांति और भी जानना चाहिये । सोदाहरण भावित समाप्त हुआ || इति द्विवेदोपाख्याचार्यश्रीसरयूमसाद सुत-दुर्गाप्रसादो बीते बीजविलासिनि भावित समाप्तम् || इति शिवम् ॥ दुर्गाप्रसादरचिते भाषाभाष्ये मिताक्षरे । वासनासंगतं पू भावितं चापि सांप्रतम् ।