पृष्ठम्:बीजगणितम्.pdf/५६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगरिएते- या ० का ० याकामा ? याईका ५ रू ६२ 1 वर्णाको ३ । ५ का घात घन १५ हुआ इसमें रूप ६२ जोड़देने से ७७ हुआ इसमें इष्ट ७ का भाग देने से फल ११ आया अब इष्ट ७ और फल ११ को वर्णांक में युक्त करना चाहिये क्योंकि उनको यदि घटादेंगे तो राशि ऋणगत आवेंगे इसलिये जोड़देने से व्यत्यय से वर्णों के मान ६ | ४ अथवा २ । ८ हुए और घटा देने से ऋण मान १२ | १४ अथवा १६ । १० । मिले ।। पूर्व चतुर्थोदाहरणम्- 'यौ राशी किल या च राशिनिहतिय राशिवर्गों तथा तेषामैक्यपदं सराशि- 'युतं' इति । अत्र राशी या १ । का १ | अनयोर्घात- युतिवर्गाणां योगः याव १ काव १ याकाभा १ या १ का १ अस्य मूलाभावाद्राशिदयोनत्रयोविंशतेः याः का १ रू २३ वर्गेणानेन याव १ काव १ याकामा २ या ४६ का ४६ रू ५२६ साम्यं तत्र समयोगवियोगादौ समतेवेति समवर्गगमे शोधने च कृते भाविताङ्केन हते जातम् या ४७ का ४७रू ५२६ अत्र वाहती रूपयुता १६८० इयं चत्वारिंशतेष्टेन हृता फलम् ४२ इष्टम् ४० अत्रेष्टफलाभ्यामाभ्यां वर्णाङ्कावूनावेच कार्यों, तेन जातौ राशी ७ ।५ । युतौ चेकियेते तर्हि 'जातं त्रयोविंशतिः' इति पूर्वालापो न घटते ॥

";^ अथ यंत्र रूपारणामुणत्वे प्रकाराभ्यामुत्पत्रयोर्मानयोरेकतरे एवोप-