पृष्ठम्:बीजगणितम्.pdf/५६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यासः या ● भावितम् । का द्वितीयपक्षे च तथा कृते जातम १४ एतद्भावित क्षेत्रान्तर्वर्तिनोऽवशिष्टक्षेत्रस्याधस्तनस्य फलं तद्भुज- 'कोटिवधाज्जातं ते चात्र ज्ञातव्ये । अत इष्टो भुजः कल्पितस्तेन फलेऽस्मिन १४ भक्ने कोटिर्लभ्यते अन- योर्भुजकोट्योरेकतरा यावत्तावदतुल्यै रूपै ४ रधि - कतरा सती भावितक्षेत्रस्य कोटिर्भवति यतो भावित- क्षेत्रस्व यावत्तावच्चतुष्टयेऽपनीते तत्कोटिश्चतुरूना जाता एवं कालकतुल्यै रूपै ३ रधिकतरो भुजो भवति त एव यावत्तावत्कालकमाने ॥ अथ राशिगतोपपत्तिरुच्यते- सापि, क्षेत्रमूलान्तर्भूता तत्र यावत्तावत्कालक- भुज कोटिमानात्मक क्षेत्रान्तर्गतस्य लघुक्षेत्रस्य भुज- कोटिमानेऽन्यवर्णो कल्पितौ नी १ । पी १ । अत एतयोरेकतरो यावावद तुल्यै रूपैर धिको बहिःक्षेत्र- -