पृष्ठम्:बीजगणितम्.pdf/५६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६२ बीजगणिते - यदि इष्ट और फल ऋण होंगे तो उनका धात वन होगा उस अवस्था में ऋण इष्ट तथा फल से वर्णक को युक्त करने से उनका अन्तर होगा या १ = क १ फ १ १ का १ =य १ इ १ इससे 'भावितं पक्षतोऽभीष्टात् -' इत्यादि सूत्र उपपन्न हुआ । यह उपपत्ति श्री ६ वापुदेवशास्त्रिकृत है । यहां आचार्योक्त उपपत्ति संप्रदायत्रिच्छेद से गड़बड़ होगई है । अस्योपपत्ति:- सा च द्विधा सर्वत्र स्यात् । एका क्षेत्रगता अन्या • राशिगतेति । तत्र क्षेत्रगतोच्यते - द्वितीयपक्षः किल भावितसमो वर्तते भावितं त्वायतचतुरखक्षेत्रफलं तत्र वर्षों भुजकोटी न्यासः या १ का १ अत्र क्षेत्रान्तर्यावचतुष्टयं वर्तते कालकत्रयं द्वे रूपे । अतः क्षेत्राद्यावत्तावचतुष्टये रूपचतुष्टयोने कालके स्वागुणे चापनीते जातम्