पृष्ठम्:बीजगणितम्.pdf/५६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते - शेष या १ रू. ५.१ रहा इसका वर्ग याव १ या १०३ रु २६०१ पहिले योग के तुल्य है इसलिये समीकरण के लिये न्यास | याव १ या ३ रू ६ यावं १ या १०२ रू २६०१ समशोधन से यावत्तावन्मान १७३ रु २५६५ १०५ में १५ का अपवर्तन देने से पहिला राशि हुआ और दूसरा २ है। इसीभांति यदि दूसरे राशि का मान व्यक्त १७ कल्पना करें तो पहिला राशि ११ कामिन्न आता है इसप्रकार एक राशि का व्यक्तमान मानने से बड़े प्रयास से अभिन्न राशि जाने जाते हैं | अथ तौ यथाल्पायासेन भवतस्तथोच्यते तत्र सूत्रं सार्धवृत्तदयम्- भावितं पक्षतोऽभीष्टात्त्यक्त्वा वर्णो सरूपकौ ॥८७|| अन्यतो भाविताङ्केन ततः पक्षौ विभज्य च । वर्णाङ्काहतिरूपैक्यं भक्तेष्टेष्टतफले || ८ || एताभ्यां संयुतावूनौ कर्तव्यो स्वेच्छया च तौ । वर्णाङ्कवर्णयोर्माने ज्ञातव्ये ते विपर्ययात् ॥ ८ ॥ समयोः पक्षयोरेकस्माद्भावितमपास्यान्यतो वर्णों रूपाणि च ततो भाविताङ्केन पक्षावपवर्त्य द्वितीयपक्षे वर्णायघतं रूपयुतेन केनचिदिष्टेन विभज्य तदिष्टं तत्फलं च द्वे अपि वर्षाङ्काभ्यां स्वेच्छया युक्ते सती 1