पृष्ठम्:बीजगणितम्.pdf/५४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते-. वर्णवर्गादिः सरूपो रूपोनो वा तुल्यः कल्प्यः शेषं पूर्व- सूत्रवत् ॥ 1 विशेष- जिस स्थान में एक पक्षके मूल लेने के बाद दूसरे पक्ष में दिव्य बर्गादिक के हरसे गुणा हुआ अव्यक्त होवे तो वहांपर सरूप वा अरूप अन्य वर्णके वर्ग आदि ऐसे कल्पना करो कि जिसके साथ समीकरण करने से उस अव्यक्त का मान अभिन्न आवे । उदाहरणम्- को वर्गश्चतुरुनः सन् सप्तभक्को विशुष्यति । त्रिंशदूनो ऽथवा कःस्या यदि वेत्सि वद द्रुतम् ||६|| अत्र राशि या १ अस्य वर्गश्चतुरूनः सप्तभक्तो विशुष्यतीति लब्धिप्रमाणं कालकस्तद्गुणितहरेणास्य याव १ रू ४ साम्यं कृत्वा प्रथमपक्षमूलम् या १ परपक्ष- स्यास्य का ७ रू ४ मूलाभावात् ' वर्गादेर्यो हरस्तेन गुणितंयदिजायते' इत्यादिनाकरणेन नीलकसतकस्य रूपयाधिकस्य वर्गेण तुल्यं कृत्वा लब्धं कालकमानम भिन्नं जातम् नीव ७ नी ४ यत्तु कल्पितं तस्य द्वितीय- पक्षस्य मूलम् नी ७ रू २ इदं प्राकूपक्षमूलस्यास्य या १ समं कृत्वातं यावत्तावन्मानम् नी ७ रु २ सक्षेपम् ६ अस्य वर्गो राशिः स्यात् ८१ ॥

उदाहरण- वह कौन वर्ग है, जिसमें चार वा तीस घटाकर सातका भाग देने से निःशेष होता है ।