पृष्ठम्:बीजगणितम्.pdf/५२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• बीजगणिते- कल्पितराशिवर्ग: ४ अनेन द्वितीयराशिरूनितो युतश्च मूलद: स्यादित्ययं द्विगुणः ८ वर्गान्तरमिदं कयोरपि च योगान्तरघातसमम् अतोऽन्तरमिष्टं २ कल्पितं ' वर्गान्तरं राशिवियोगभक्त-' इति जाते वर्गान्तरयोगमूले १ | ३ | स्वर्गे कल्पित राशिवर्ग ४ प्रक्षिप्य द्वितीयस्य वर्गा ६ द्वा विशाध्य जातो द्वितीयः ५ । अत्र चाल्पराशिवर्गस्तथा कल्प्य ते यथा द्वितीयराशिरभिन्नः स्यात्तथान्यः कल्पितः ३६ द्विगुणः ७२ इदं वर्गान्तरं राश्यन्तरषट्के कल्पिते जातौ ३१६ अन्यवर्गात् ८१ कल्पितं ३६ विशोध्य जातो द्वितीयः ४५ चतुष्केण वा ८५ दिकेन वा ३२५ ॥ अथान्यथा कल्पने युक्ति:- - राश्योधतेन द्विगुणेन वर्गयोगो युतोनितोऽवश्यं ५.२० मूलदःस्यात् । राशिवधो द्विगुणो यथा वर्गः स्यात्तथै- को वर्गोऽन्यो वर्गार्धमिति कल्प्यौ, यतोवर्गयोर्वधो वर्गों भवतीति । तथा कल्पितौ एकोवर्गः १ अन्यो- वर्धम् २ अर्घातो २ द्विगु: ४ अयं प्रथमः अय मल्पराशिवर्गः, तयोरेव वर्गयोगः ५ अयं द्वितीयो राशिः । अथवैको वर्ग: ६ अन्वर्गीम् २ अयो- घीतो १८ द्विगुणः ३६ अयमल्पराशिवर्गः अथ तयो- 3