पृष्ठम्:बीजगणितम्.pdf/५२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमरम् वियुती चैकेन संयुते वर्गों । रहितौ वा तौ राशी ५१६ गणयित्वा कथय यदि वेत्सि || अत्र कल्पितौ राशिवर्गों याव ४ | याव ५ रू. १ अनयोर्योगवियोगौ रूपयुतौ मूलदौ भवतः कथित - प्रथमवर्गस्य मूलमेको राशि:या यावरू वर्गप्रकृत्या मूले द्वितीयस्यास्य ģ क १ । ज्ये २ वा, क १७ । ज्ये ३८ अनयोज्येष्ठपदं द्वितीयराशिः इस्वं यावत्तावन्मा- नेनोत्थाप्याद्यराशिः एवं जातौ राशी २ | २ | वा ३४ । ३८] | अथ द्वितीयोदाहरणे तथैव कल्पितः प्रथमराशिः यस्यास्य व ५ रु १ वर्गप्रकृत्या मूले क४ | ज्ये वा, क ७२ | ज्ये १६१ कनिष्ठेन प्रथम उत्थापितो ज्येष्ठ द्वितीय इति जातो. राशी ८ । ६ वा । १४४ । १६१ । अपरावण यो राशिरूनितो युतश्च मूल- दःस्यात्स तावद् व्यक्त एव द्वितीयो ज्ञेयः | तस्यानय नेऽप्युपायस्तद्यथा-