पृष्ठम्:बीजगणितम्.pdf/५१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगरियते-- नम् २ | वा १२२ | यत्र वर्गेणाव्यक्कवर्गराशिं केवले- नाव्यक्तमुत्थाप्य जातौ राशी ७ | ६ | वा । १५१२७ । • २४६ तथा या २ स्वर्गः ४ अनेन या १ गुणितः ४ केवलेन २ या २ गुणितः ४ उभयोर्व्यक्तत्वाद्योगः ऋगे रूपे वियोजिते जात एकः ७ तथा या २ केवलेन या २ गुणितः ४ रूप २ युतो जातः परः ६ | एवं द्वितीयः या १२२ वर्ग: १४८८४ अनेन याव १ गुणितः १४८८४ केवलेन या १२२ या २ गुणित: २४४. उभयोक्कयोयगाणं रूपं विशोध्य जात एकः १५ १२७ । तथा या २ केवलेन १२२ गुणितो व्यरूप २ युतोऽपरः २४६ । एवं बहुधा । अस्य सूत्रस्य व्याप्तिं प्रदशयितुमुदाहरणं शार्दूलविक्रीडितेना-~ राश्योरिति । हे कोमलामलमते, कोमला सुकुमारा ″ रूपेंण मलेन रहिता मतिर्यस्येति तत्संबोधनम् । षट् सप्त, कर्मणी । हित्वा यमभिप्राय: - कयो राश्योयोगवियोगौ त्रिसहितौ वर्गी भवेतामित्यादिपरामर्शे षट्सप्तकयोः शीघ्रमुपस्थितिर्भवति यदृच्छया • चानयोः सर्वेऽप्यालापा घटन्त इत्यनभिज्ञोऽपि प्रश्नस्यास्योत्तरं वदे- दिति तन्निरासार्थमुदितं ' षट्सप्त हित्वा ' इति । तौ राशी वद, ययो राश्योः त्रिभिः सहितौ योगवियोगौं वर्गी कृती भवेताम् । ययो- श्चतुर्भिरूनितं वर्गैक्यं वर्गो भवेत् । ययोरेव वर्गान्तरं रवियुतं वर्गः ? स्थात् । ययोर्घातस्य वधस्य दलमर्षे साल्यमल्येन लघुराशिना समेतं घनः स्यात् तेषां पदानां द्वियुक्ता युतिः कृतिः स्यात् ॥