पृष्ठम्:बीजगणितम्.pdf/५१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनेकवर्णमध्यमाहरणम् । ४ या ८ रू ४ अयोरैक्यं चतुरूनं ' यावव ? याघ ? , ४ याव ६ या ४ रू. 4 वर्गान्तरं रवियुतं ' यावव १ याघ ४ गाव २ या १२ रू ६ ' राशिघातः ' याव २ याव ६ या २ रू २' दलं ' याघ १ याव ३ या १ रू १. साल्यं ' याघ १ याव ३ या ३ रू १ ' एभ्यो मूलानि तत्र त्रियुतयोगमूलम् या १ रू २ त्रियुतवियोगमूलम् या ? चतुरूनितवर्गैक्यमूलम् याव १ या २ रू १ रवि- युतवर्गान्तरमूलम् याव १ या २ रू ३ घनमूलम् 'या. .१ रु १' पदपञ्चकयोगो द्वियुक्तः याव २ या ७रू ३ एष वर्ग इति कालकवर्गेण समीकरणाय न्यासः | या २ या ७ काव० रू ३ या०या ० काव १ रू० समशोधनात्पक्षशेषो 3 या २ या ७ काव १ रु ३ [त्र पक्षावष्टभिः संगुण्यैको नपञ्चाशद्रपाणि पक्षि- प्याद्यपक्षमूलम् या ४ रु ७ परपक्षस्यास्य काव ८ रु २५ ' वर्गमकृत्या मूले । क५ | ज्ये १५ वा, क १७५ | ज्ये ४९५ ज्येष्ठं प्रथमपक्षपदेन समं विधाय लब्धं यावत्तावन्मा