पृष्ठम्:बीजगणितम्.pdf/५१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीजगणिते - तंत्र त्रियुतयोगमूलम् या १ रू १ रवितवर्गान्तरभू- लम् याव ? रू ४ तथा घनमूलम् या १ पदपञ्चकयोगो द्वियुतो जातः याव २ या ३ रू २ एष वर्ग इति काल- कवर्गेण समीकरणाय न्यासः । याव २ या ३ काव० रू २ याव० या० काव १ रू० समीकरणात्पक्षशेषौ याव २ या ३ काव १६ २ · अत्रेतावष्टभिः संगुण्य नव रूपाणि प्रक्षिप्याद्यपक्ष- स्य मूलम् या ४ रु ३ परपक्षस्यास्य काव ४ रु २५ वर्गप्रकृत्या मूले क. ५. | ज्ये १५ ॥ वा, क १७५ । ज्ये ४६५ | A ज्येष्ठं प्रथमपक्षमूलसमं कृत्वातं यावत्तावन्मानम् ३॥ वा १२३ वर्गेणाद्यं केवनान्त्यमुत्याप्य जातौ राशी * ७।६ । वा । १५१२७ । २४६ । अथवा | कल्पितद्वितीयराश्योर्योगस्त्रियुतः याव १ या ४ रू. ४ वियोगस्त्रियुतः याव : अत्राद्यवर्ग: 'यावव याघ ४ गाव २ या ४ रु १' द्वितीयराशिवर्ग: 'याव 4