पृष्ठम्:बीजगणितम्.pdf/५०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते- प्र अत्र राशीया १ | का १ अनयोर्वर्गयुतिर्घातयुता याव १ याकाभा १ काव १ अस्या मूलं नास्तीति नीलकवर्गसमं कृत्वा कालकवर्ग प्रक्षिप्य पक्षौ पत्रिं- शता संगुण्य लब्धं नीलकपक्षमूलम् नी ६ परपक्ष- स्यास्य यात्र ३६ याकामा ३६ काव ३६ यावतो मूल- मस्ति तावतः 'सभाविते वर्णकृती ' इत्यादिना मूलं गृहीतम् या ६ का ६ शेषस्यास्य काव २७ इष्टेन काल- केन १ हृतस्येष्टकालकवर्जितस्य च दलेन का १३ तन्मूलसमं कृत्वा लब्धं यावत्तावन्मानस का ई अनेन यावत्तावदुत्थाप्य जातौ राशी का है। का? अयो- वर्गयुतेः काव है घातयुतायाः काव मूलम् का अनेन राशियोगो काई गुणितः काव है सरूपो जातः काव है रू ६ अनुं पीतकवर्गसमं कृत्वा सम- च्छेदीकृत्य पक्षयोर्नव रूपाणि प्रक्षिप्य लब्धं कनिष्ठ- मूलम् ६ वा १८० एतत्कालकमानमित्यनेनोत्था- पितो जातौ राशी १० | ६ वा ३०० | १८० । एव- मनेकधा ॥ - भाविते वकृते तु यत्र- ' एतद्विषयीभूतमुदाहरणमनुष्टु- • माह-ययोरिति । हे गणक, ययो राश्योर्वर्गयुतिः राशिघातेन युता सती मूलप्रदा स्यात् तथा तन्मूलेन राशियोगो गुणितः सैकश्च मूलमंद: स्यात्तौ राशीवद ॥