पृष्ठम्:बीजगणितम्.pdf/४९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८६ बीजगणिते - अनेन क्षेपजो वर्षः कालको गुणितः का पूर्वानीतक २ का ३२ इदमेव कनिष्ठम् श्रस्य वर्चः काब १ का १२. रू ४ प्रकृति ५ गुणितः काव ४५ का ६० रू २० क्षेपेण काव २० रू १६ युतः काव २५ का ६० रू २६ अस्य मूर्ख ज्येष्ठम् का ५ रू.६ अत्र कालकस्य व्यक्तं माझे प्रकल्प्य कनिष्ठ का ३ रू २ स्थापितं जातं यावत्तावन्मानम् ५ कालकमानं तु व्यक्त कल्पितमेव । एवं जात यशी ५ । १ ज्येष्ट, का ५ रु ६५ सत्यापितं जातं नीलकमानम् १ । एवं कालकस्य मानं द्वयं कल्पितं तदा जातौ राशी ६२ नोलकमानं च १६ । रूपत्रयं कालकमानं व्यक्तं चेत्तदा राशी ११ । ३ नीलकमान च २१ एवं कल्पनावशादानन्त्यम् || श्रथान्यदुदाहरणम् -- तौ राशी कथ्य सखे यदीयकृत्यो- धृत्युषपरिवृद्धानेभयोः समासः । संयुक्तो भवति खगैः कृतिस्वरूप --- वेदूवीजे तव मतिरस्ति जागरूका | उक्तवज्जातौ पक्षौ याव १८ काव १६ रू ६ नीव १ द्वितीयपक्षमूलम् नी १ । श्राद्यपक्षस्यास्य याव १८ काव १६ रू ६ वर्गप्रकृत्या मूलं प्रायं तत्र पूर्ववर्णाङ्कः १८ प्रकृति शेषं क्षेपः काव १६ रू.१ यंत्र कालकं त्रयमिष्टं अकल्प्योत्थाप्य च जातः क्षेप: रू १५३ अथ कनिष्ठं द्वयं कल्पितं २ तस्य वर्गः ४ प्रकृति १८ गुणितः ७२ क्षेप १५३ युतः २२५ अस्य मूले ज्येष्टम् १५ कनिष्ठ २ प्रकृति- वर्णस्य यावत्तावतो मानम् । कालकमानं तु पूर्वमेव कल्पितम् । एवं जातों राशी २३ ज्येष्ठ नीलकमानम् १५ । अधालापः | राशी २ | ३ एतयोर्वर्गौ ४ | १ क्रमेणाष्टादशषोडश- नौ ७२ | १४४ अनयोः समासः २१६ खगैः १ युतो जातो वर्गरूप: २२५ स्थ मूलं १५ ज्येष्ठसमं जातम् । थान्तरम् तान् राशीन्मम कथयाशु यत्कृतीनां विंशत्या तरणिभिरा शुगैर्हतानाम् । संयोगों नयनकृपीटयोनिमिश्रः स्याद्वर्गो गणितपयोधिकर्णधार | अत्राप्युक्तवज्जातौ पक्षौ याव २० काव १२ नीव ५ रु ३२ नीव. २