पृष्ठम्:बीजगणितम्.pdf/४९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनेकवर्णमध्यमाहरणम् | ज्ञेयं हस्वाव्यक्तखण्डं पुरोक्त -- इस्वं तु स्याद् व्यक्तखण्डं तदैक्ये ॥ सरूपके क्षेपकजातिवर्ण एवं स्वकीर्य तु कनिष्ठमत्र । अत्र क्षेपः खण्डद्वयात्मकोऽस्ति काव १६ रु २० तत्रास्य द्वितीयं खण्डं रू २० क्षेपं प्रकल्प्य पूर्वकल्पितप्रकृतौ ५ ज्येष्ठं साध्यं तद्यथा-इष्टं काष्ठं कल्पितं ३ तद्- गति १ प्रकृति ५ गुणात् ४५ ऋणक्षेप २० गुंतात् २५ मूलं ज्येष्टम् ५ अस्य वर्ग: २५ खण्डद्वयात्मकक्षेपस्थकालकवर्गानि १६ गुणित: ४०० क्षेपस्थरूपेण २० धनक पितेन प्रकृति ५ गुणेन १०० भक्तः फलम् ४ अस्य मूलम् २ अनेन पूर्वक्षेपजो वर्णः कालको गुणित का २ इदं कनिष्ठस्याव्यक्तखण्डं प्रकृतसाधितकनिष्ठं ३ तु व्यक्त- खण्डम् एवं जातं कनिष्ठम् का २ रू ३ अनेन कनिष्ठेन प्रथमपक्षे ज्येष्ठं साध्यं तद्यथा- काष्ठवर्ग: काव ४ का १२ रू ३ प्रकृति ५ गुण: काब २० का ६० रु ४५ ख एडद्रयात्मकक्षेपेण काव १६ रु २० युतः काव ३६ का ६० रू २५ अस्य मूलं ज्येषम् क ६ रूं ५ इदं द्वितीयपक्षमूलेन नी १ सममिति लब्धं नीलकमानम् का ६ रु ५ कनिष्ठं तुका २ रू ३ प्रकृतिवर्णस्य यावत्तावतो मानम् । अत्र पूर्व राशी कल्पित या १ । का १ । यावत्तावन्माने कालकस्य रूपं व्यक्तं मानं प्रकल्प्योत्थापनाद्यावत्तावन्मानम् ५ कालकमानं तु रूपम् १ एवमेतौ राशी ५ । १ । ज्येष्ठं का ६ रू ५ यकस्य कालकस्येदं व्यक्तं मानं तदा कालकषट्कस्य किमिति रू ६ । रूपै ६ र्युतं जातं व्यक्तं नीलकमानम् ११ अत्र राशिवग २५ । १ पञ्चषोडशगुणौ १२५ । १६ एतयोर्युतिः १४१ । विंशत्या होना १२१ अस्या मूलं नीलकमानसर्म जातम् ११ । एवं कालकस्य व्यक्तं मानं द्वयं कल्पितं तदा राशी ७ । २ रूपत्रयकल्पने राशी १३ अथ द्वितीयोदाहरणे राशी या १ का १ । एतयोराद्यस्य वर्गः याव १ पंचगुणः याव ५ द्वितीयस्य वर्गेण विंशत्या न हीनः याव ५ काय २० घोडशयुतो नीलकवर्गसम इति न्यासः । याव ५ काव २० रू १.६ नीव १ द्वितीयपक्षस्य मूलम् नी १ ॥ प्रथमपक्षे पूर्ववर्णाकः प्रकृतिः ५ शेषं क्षेपः काव २० रू १६ अत्रापि तावत्क्षेपस्य रूपाणि १६ क्षेपतया प्रकल्प्य ज्येष्ठं साध्यते इष्टं कनिष्ठं २ तद्गत् ४ प्रकृतिगुणात् २० क्षेप १६ युतात् ३६ मूलं ६ ज्यॆष्ठम् । अथ पूर्वक्षेपे काव २० रू १६ अन्यवर्णस्य वर्ग: कालकवर्गस्तस्यान धनत्वेन कल्पितेन २० ज्येष्ठवर्गो ३६ गुणितः ७२० क्षेषरूपैः १६ प्रकृति ५ गुपितै ८० र्भको लब्धम् ६ अस्य मूलम् ३