पृष्ठम्:बीजगणितम्.pdf/४८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते- उपपत्ति -- यहां पर युक्ति उक्तप्राय है विशेष यह है कि पहिले प्रकृति वर्ण का मान व्यक्तकल्पना किया है यहाँपर अव्यक्त अथवा व्यक्ताव्यक्त कल्पना किया जाता है इससे 'सरूपके वकृती - यह सूत्र युक्ति युक्त है | ४८४ १ अत्र विशेष:-- सरूपके वर्णकृती इती श्रीज्ञानराजो निजवीजमध्ये श्रदर्शनातागुदाहती नामरूपके वर्णकृती पपाउ || एतद्अमध्वान्तसहस्ररश्मिबिम्नायितं तत्त्वविवेकपद्यम् | प्रदर्श्यते संत्रति बीजमर्मजिज्ञासुहृत्पद्मविकासनाय । यथाभीष्टराश्योश्च वर्गों शरा ५ टया- १६ हतौ तद्युतिः खाशिव २० हीना कृतिः स्यात् । शरमैकवर्गो नख २० मान्यवर्गो- नितो भूप १६ युक्तोऽपि वर्गोऽथ वा स्यात् ।। तथास्ते पदे तौ च राशी प्रचक्ष्व पटुत्वेऽभिमानीत्र यद्यस्ति बीजे। आद्यादाहृतौ राशी या १ । का १ । एतयोग याव १ | काव १ । पञ्चषोडशो सुषितौ याव ५ | काव १६ अयोगो विंशत्यनः याव ५ काव १६ रु २० अयं वर्ग इति नीलकवर्गेण समीकरणात्पक्षौ यथास्थितावेव याब ५ काव १६ रु २० नीव १ द्वितीयंपक्षस्य मूलं नी १ प्रथमपक्षे याव ५ का १६ रु २० वर्णकृती रूपाणि च तत्र प्रथमवर्णवर्णकः प्रकृति: ५ शेषं क्षेपः काव १६ रू २० अत्र कनिष्ठकल्पन प्रकारोऽपि सिद्धान्ततत्वविवेकीयो यथा - तावत्क्षेपं क्षेपरूपाणि कृत्वा हस्वज्येष्ठे साधनीये यथोक्ते । पूर्वक्षेपे योऽन्यवर्णस्य वर्ग- स्तस्याङ्कमो ज्येष्ठवर्गो विभक्तः ॥ रूपैर्निया तत्प्रकृत्यातमूलं तदनः पूर्वक्षेपजो वर्ण एव ।