पृष्ठम्:बीजगणितम्.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ बीजगणिते - भजनादातो गुरायः या ५. रू १ द्वितीयस्य न्यासः | भाज्य: । याव १५ या ७ रू २ । भाजकः । या ३ रू२ । भजनेन लब्धो गुरायः या ५ रू. १ । तृतीयस्य न्यासः । भाज्यः । याव १५ या ७ रू २ । भाजकः । या ३ रू २ । हरणादातो गुण्यः या ५ रू १ ॥ चतुर्थस्य न्यासः । भाज्यः | धाव १५ या ७ रु २ भाजकः । या ३ रू २ हते लब्धो गुण्यः या ५ रू १ ॥ इत्यव्यक्तगुणनभजने

अथ भाज्यावर शुध्यति- ' इत्यादिना भजनफलसिद्धा- चपि वर्णसंज्ञावधानार्थं मन्दावबोधनार्थं च पुनः शालि विशदयति - भाज्यादिति । छेदो हरः । स यैर्यैर्वणर्ये रूपैश्च गुणितः सन् भाज्यात् स्वेषु स्वेषु स्थानेषु यथास्वं समानजातिषु प्रच्युतः सन् शुध्यति नावशिष्यते ता अत्र लब्धयः स्युः । ते वर्णाः तानि च रूपाणि लब्धयः स्युरित्यर्थः ॥ ११ ॥