पृष्ठम्:बीजगणितम्.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • वाषाडवम् ।

( ३ ) गुणक या ३ रू २ में यावत्तावत् तीन और रूप दो को ऋण मान कर स्थान गुणन की रीति से या ५ रू. १ याब १५ या ३

या १० रु २ गुणनफल==याव १ पूंया ७ रु २ हुआ || ( ४ ) गुण्य या ५ रू १ और गुणक या ३ रू २ में धन ऋण का व्यत्यास अर्थात् हेर फेर कर स्थान गुणन की रीति से या पूं रू १ या ३रू रं याव १५ या ३ या १० रू. गुणनफल-याव १५ या ७ रु २ हुआ || भागहारे करणसूत्रं वृत्तम- भाज्याच्छेदः शुध्यति प्रच्युतः सन् स्वेषु स्वेषु स्थानकेषु क्रमेण । यैर्यैर्वर्णैः संगुणो यैश्च रूपै- भगाहारे लब्धयस्ताः स्युरत्र ॥ ११ ॥ • पूर्वगुणनफलस्य स्वगुच्छेदस्य प्रथमपक्षस्य भाग- हारार्थ न्यासः । भाज्य: । याव १५ या ७ रू भाजकः । या ३ रु २ ।