पृष्ठम्:बीजगणितम्.pdf/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते- यह उपपन्न हुआ। और अनन्तर सिद्ध कियेहुए ज्येष्ठ का अनन्तर साधित पक्ष के साथ साम्य करना उचितही है इसलिये ' ज्येष्ठं द्वितीयेन समं यह कहा है || उदाहरणम्- त्रिकादत्त श्रेढ्यां गच्छे कापि च यत्फलम् । तदेव त्रिगुणं कस्मिन्नन्यगच्छे भवे ॥ ११ ॥ | आदि ३ | चयः २ | गच्छः या १ । आदिः ३ | चयः २ | गच्छः का १ | अनयोः फले याव १ या २ | काव १ का २ | अयोराद्यं त्रिगुणं परसमं कृत्वा शोधनार्थ न्यासः । याव ३ या ६ काव १ का २ शोधने कृते पक्षौ त्रिगुणीकृत्य नव प्रतिष्य प्रथम- पक्षस्य मूलम् या ३ रू २ | द्वितीय व ३ का ६ रू ६ नीलकवर्गेण साम्यं कृत्वा तथैत्र पक्षो त्रिगुणीकृत्य ऋणमटादश प्रक्षिप्य मूलम् का ३ रू ३ । तदन्यपक्षस्यास्य नीव ३ रू १८ वर्गमकृत्या मूले १. विकादिव्युत्तरः श्रेयां' इत्यापाठी बहुत्र दृश्यते. २ ज्ञानराजदैवज्ञा:--- पश्चादिदिचयेन यत्प्रतिदिनं दत्तं धनं केनचि तस्मादप्यधिकैदिनैविगुणितं तद्वत्परंपार्पितम् । तद्वित्ते वद वत्स वासरभिती चैवान योरस्ति ते प्रकृतौ कृतिहदित्रैर्वशैर्विचित्रासखे ॥ तयोरर्पणाविनानि ४८ घने च ३२६६