पृष्ठम्:बीजगणितम्.pdf/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते- क५ । ज्ये ७ । वा, क २९ । ज्ये ४१ । '-चेदर्गवर्गेण कृतोपवर्तः, कनिष्ठवर्गेण तदा निहन्या- ज्ज्येष्-' इति जातम् ज्ये १७५ | वा ज्ये ३४४८१ । कनिष्ठं नीलकमानं तेनोत्थापितं माङ्मूलं जातम का २ रू २५ वा ! का २रू ८४१ इदं ज्येष्ठमूलसमं कृत्वा लब्धं कालक्रमानम् १०० वा १७६६१ स्वस्वमानेनो- त्थाप्य जातौ राशी ७५।१०० वा १६८२० | १७६६१ । इत्यादि || ४७४ यत्र वर्गवर्गणापवर्तन तादृशमुदाहरणमनुष्टुभाह- क्योरिति । हे बीजवित्तम | प्रकर्षे तमप् । कयो राश्योरन्तरे कृते सति वर्ग: स्यात्, ययोर्गयोगो घनः स्थात् तौ राशी अभिन्नौ बहुधा कथय । 'अभि बहुषा' इति पदद्व्यमनावश्यकं सर्वत्र कनिष्ठज्येष्ठ मूल्यो रानन्त्याभ्युपगमात् || उदाहरण वे दो कौन राशि हैं जिनका अन्तरवर्ग और वर्गयोग घन होता है । कल्पना किया कि या १ । का १ राशि हैं उनका अन्तर या १ का १ हुआ यह वर्ग है इस कारण नीलक वर्ग के साक्ष समीकरण के लिये न्यास । या १ का १ नीव० या० का० नीव १ ' वर्णे -' इस रीति के समीकरण करने से यावत्तावत्