पृष्ठम्:बीजगणितम्.pdf/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनेकवर्णमध्यमारणम् । बह प्रथम है और वहांपर जो वर्ण वह प्रथमवर्स है और जो कनिष्ठ है वह प्रकृतिवर्ष की उम्मिति होगी, इसभांति वर्गप्रकृति का नियोग करना चाहिये || उदाहरणम्- को राशिर्द्धिगुणो राशिवगैः षड्भिः समन्वितः | मूलदो जायते बीजगणितज्ञ वदाशु तम् ॥ ८८ ॥ अत्रयावावाशिद्धिगुणो वर्गैः षड्भिः समन्वितः याव ६ या २ एष वर्ग इति कालकवर्गेण समीकर- पार्थ न्यासः 2 याव ६ या २ का व ० याव • या ● का व १ अत्र समशोधने जातौ पक्षो याव ६ या २ काव १ अथैतोषभिः संगुस्य रूपं प्रक्षिप्य प्राग्वत्प्रथम- ज्ञानराज दैवज्ञा:----- राशिः ४ । को राशिः शरनिहतः स्ववर्गहीनो निःशेषं निजपदमर्पयत्यशेषम् । तं राशि दिश दशकंधरोपमानं मानस्ते यदि गणितेऽस्ति षट्प्रमाणे !