पृष्ठम्:बीजगणितम्.pdf/४६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 Ay अनेकवर्णसमीकरणम् । साध्ये तत्र वर्णवर्गे योः सा प्रकृतिः, रूपाणि क्षेपः प्रकल्प्यः, एवं यत्कनिष्ठपदं तत्मकृतिवर्षमानं यज्ज्येष्ठं तदस्य वर्गस्य मूलम् अतस्तपूर्वपक्षमूलेन समं कृत्वा पूर्ववर्णमानं साध्यम, अथ यद्यन्यपक्षे व्यक्तवर्ग: सा. व्यक्तः अव्यक्कमेव सरूपमरूपं वा वर्तते, तदा वर्गप्र- कृतेने विषयः कथं तत्र मूलमित्त वर्गकृत्या इति । तदान्यवर्णवर्गसमं कृत्वा माग्वदेकस्य पक्षस्य मूलं ग्राह्यं तदन्यपक्षस्य वर्गमकृत्या मूले साध्ये तत्रापि कनिष्ठं प्रकृतिवर्णमानं ज्येष्ठं तत्पक्षस्य पदमिति पदानां यथोचितं समीकरणं कृत्वा वर्णमानानि साध्यानि | अथ यदि द्वितीयपक्षे तथाभूतमपि न विषयस्तदा यथा यथा वर्गप्रकृत्या विषयो भवति तथा तथा बुद्धि- मद्भिर्बुद्धचा विधायाव्यमानानि ज्ञातव्यानि | अथ यदि बुद्धचैव ज्ञातव्यानि तर्हि वीजेन किमित्याश- ङ्कयाह-बीजं मतिरिति | हियस्मात्कारणाद्बुद्धिरेव पारमार्थिक बीजं वर्णास्तु तत्सहायाः गणककमलति- ग्मरश्मिभिराद्यैराचार्यैर्मन्दावबोधार्थमात्मीया या न तिर्विविधवर्षात सहायान्कृत्वा विस्तारं नीता सैव संप्रति वीजगणितसंज्ञां गता ॥ एवमने कवर्ण समीकरणखएड प्रतिपाद मध्यमाहरणसंज्ञ राहिशेष निरूपयितुं तदारम्भं प्रतिजानीते- -अथ मध्यमाहरणभेदा इति वक्ष्य-