पृष्ठम्:बीजगणितम्.pdf/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4

समीकरणम् | उदाहरसा- क, ख, ग, ये तीन व्यापारियों का धन क्रम से ६ । ८ और १०० पण है, उन्होंने तुल्य भाव से कुछ फल खरीद कर तुल्यही भाव से बेंच दिये जो फल शेष रहगये उनको पांच पांच पप्पर बेंचदिये तो कहो क्रय और विक्रय क्या है । कल्पना किया कि क्रयका मान या १ है, ६ से गुण देने से या ६ हुआ. इसमें इष्ट विक्रय ११० का भाग देने से कालक, लब्ध आया अब लब्धि गुणित हर का ११० को छ से गुणे हुए क्रय या ६ में घटा देने से रोष या ६ का ११० रहा इसको ५ से गुणदेने से या ३० का ५५० हुआ इसमें लब्धि का १ जोड़ देने से पहिले का परण हुआ । या ३० का ५४६ 7 दुखापत भाज्यश्च न भवेतां यदा दृढौं । पुंस्वा पवर्तनं रूपं तदा कल्व्यं विजानता || अकल्प्यते शेषविक्रयः। भाज्य: १ = ५ | शुद्धिः १ | पुंस्वानां ६ | ८ | १०० अपवर्तनं २ हारः । अतो लब्धिगुणौ २ | १ इह गुण: १ पुंस्वापवर्तघ्नः पुंधनाद- धिको न भवतीति तथा गुण: ५१ कल्पितः स एव विक्रयः । लब्धिस्तु १२७ क्रयः । अथवा शेषविक्रयः : भाज्यः १ ÷ - ४ | शुद्धिः १ | पुंस्खापवर्तनं हार: २ | ऋत्र भाज्यहारयोर्द्राभ्यामपवर्तनसंभवान्न दृढत्वम् अपवर्तनेतु क्षेपस्यानपवर्तनात् कुहका संभव इति रूपं हारं कृत्वा न्यासः | भा. ४ क्षे १ हा. १ क्षेपो हारहृतः फलमिति लब्धिगुण १ : ० • ऋणक्षेपश्चात्स्वहारशुद्धौ ३ | १ अत्र शतमिष्टं प्रकल्प्य इष्टाहत इत्यादिना जातौ लब्धि ४०३ । १०१ एतौ क्रयविक्रयौ | अष्टवि ऋयः १०१ शेषविक्रयगुणः ४०४ रूपोनो जातः क्रयः ४०३ अनेन षडष्टशतका: ६ | १०० मुखिताः २४१८ | ३२२४|४०३०० विक्रयेण १०१ भक्ता लब्धयः २३ । ३१ । ३६६ शेषाखि ६५ | १३ | १ चतुर्गुणितानि ३८० ३७२४ स्वस्व लब्धि- सुतानि जाताः समपणाः ४०३ | ४०३ | ४०३ इति ।