पृष्ठम्:बीजगणितम्.pdf/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगरिणते- १०० अधिकोऽस्ति सेनेष्टविक्रय: ५१ शेषविक्रयः ५ गुणित: २५५ रूपोनः २५४ पूर्वरीत्या जातः क्रयः २५४ अयमपवर्ताङ्क २ भक्तः प्रकृतविक्रये ५१ जातः क्रयः १२७ । आलापो यथा - कय: १२७ षडटशतकैर्गुरिणतः ७६२ । १० १६ | १२७०० सर्वत्र विक्रयेण ५१ भक्तो लब्धानि १४ | १६ | २४६ | शेषाणि ४८ | ४७ | १ पञ्चगुणानि २४० | २३५ | ५ स्वस्वलब्धियुतानि जातानि समपणानि २५४ / २५४ | २५४ | अष्टविक्रयस्याज्ञानाकुन तस्य ज्ञानं जायते पञ्चमितो भा - ज्य: ५ केन गुणेन गुणितो रूपहीनो द्विभक्कः शुष्यतीति गुण एव विक्रयो लब्धि: क्रय इति यथा न्यासः भा. ५ । क्षे. १ । बल्ली २ ० लब्धिमुखौ २ | १ वल्ल्या विषमत्त्राहरणक्षेपत्वाच्चाविकृतावेव २ | अष्कल्पितम् २५ । इष्टाहत -' इत्यादिना लब्धिः १२७ गुणश्च ५१ तत्र ब्धिःकयः १२७ गुणो विक्रयः ५१ अपना- नां ६ | ८ | १०० समपणमानस्य २५४ द्वाभ्यामपवर्तनसंभवादन- योरेकस्यापवर्तनं कृत्वालापः स्यात् । यथा-समपणमानं २५४ द्वाभ्या- मपवर्तित जातः क्रयः १२७ अथवा बनान्येव द्वाभ्यामपवर्तितानि ३ । ४ । ५० तत्र क्रयः २५४ लापः भवति । १ | कुट्टकागतक्रयविक साधने श्रीवापुदेवपादोक्तं सूत्रम् - शेषविक्रयहृद्रूपं भाज्यं शुद्धिं च रूपकम् । पुस्खापवर्तन हारं कृत्वा कल्प्यस्तथा गुणः || यथा स्वापवर्तनः पुंधनादधिको भवेत् । गुस्यः स्याद् विस्तव तथा धर्मः || J