पृष्ठम्:बीजगणितम्.pdf/४४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समीकरणम् | शेषम् या = नी ११० शेषविक्रय ५ गुणितम् या ४० नी ५५० लब्ध्या नी ? युतं या ४० नी ५४६ समपणमानमतो यावत्तावत्स- नी ५४६ ममिति समशोधनाल्लब्धं यावत्तावन्मानम् या ३६ अत्र कुट्टकाज्जातं यावत्तावन्मानं ५४६ नीलकमानं च २६ अथैवं क्रयः या १ शतगुणितः या १०० विक्रयेण ११० भक्तो लब्धं पीतकः १ इदं हरगुणितं पी ११० भाज्यादपास्य शेषम् या १०० पी ११० पञ्चगुणितम् या ५०० पी ५५० लब्ध्या पी १ युतं सम- पणमानं या ५०० पी ५४६ यावत्तावत्सममिति साम्यंकररणाल्लब्धं पी ५४६ या ४६६ यावत्तावन्मानम् ‘ अत्र कुटुकेन क्षेपाभावत्वाल्लब्धिगुणौ : इत्यादिना यावत्तावन्मानम् ५४९ पीतकमानं च ४९६सर्वत्र क्रय एक एव ५४६ कालकनील कपोतकमा नानि लब्धयः २१ | ३३ | ४९६ अत्र शेषविक्रम ५ हतेष्टविक्रयो ५०० रूपोन एव क्रयःसिध्यति ५४३ । परंतु पुरुषधनाधिक एवेष्टविक्रय: ११० कल्प्ययतोऽन्त्यधनं शतं १०० तस्मादधिकमेत्रास्ति ११० तन्न्यूनत्वे आलापासंभवः शेष- विक्रय ५ पुरुषधन १०० घातस्य ५०० रूपोनस्य ४६६ लब्धत्वेन लब्ध्यधिकमेव समर्पणमानं शेषस्य पञ्चगुणितस्य लब्धत समपरण- मानत्वात् ४४६ अक्कं पुंधनाधिनाधिक इहेष्टविक्रयः कल्प्य इत्थ- मवगम्य धीमता, इति । अथात्र षडष्टशतानां धनानां ६ ||१०० द्वाभ्यामपवर्तन संभवाद्यदि समपरणमानस्यापि द्व्यपवर्तनसंभवस्तदेष्ट- विक्रयः पुंधनाल्पोऽपि संभवति तत्रेष्टविक्रयोऽपवर्ताङ्कगुणितो यथा पुं- घनादधिकः स्यात्तथात्रेष्टविक्रयकल्पने उक्कालाप: स्यादिति । यथा विक्रयः कल्पितः ५१ वर्तन २ गुरित १०२ पुरुषधनात् , इष्टाहतस्वस्वहरेण -