पृष्ठम्:बीजगणितम्.pdf/४४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजग रिगले --- वासना | आला कृते क्रये स्वगुणगुणिते विक्रय विहृते लब्धिः शेषंच तत्र गुणोनविक्रयतुल्यमेव शेषम् गुरं वि १ इदं शेष- विक्रयगुणितम् वि. गु १ शेवि वि १ इदं गुणगुणितशेषविक्रय- मित्या रूपोनया लब्ध्या गु. शेवि १ रू १ युतं तत्र तुल्यधनर्णयोः प्रथमखएडयोनशे कृते समपामानमुर्वरितम् शेवि. वि १ रू १ अतः ' शेषविक्रयहतेष्टविक्रय:-' इति सूत्रमुपपद्यते । इह पूर्वक्रयस्य ५४६ समपणमानं ५४६ साम्नावगमात् केवल- ऋये ५४६ सैककरणेन ५५० विक्रय ११० भक्तेन ५ लब्धिः शेष- विक्रयतुल्यैव । इयं खलु गुरकै: ६ |८|१०० गुणा ३०/४० | ५०० | एता रूपोना एव लब्धयः २३ | २६ | ४६६ | एताः शेष- विक्रयमित्या ५ पृथक् पृथगुण ६८१०० गुणितया रूपोनया २६ । ३६ | ४६६ समाना वस अथ गुणै ६ | ८ | १०० ख्ना इष्टविक्रया ११० एव शेषाणि १०४ | १०२ | १० भवन्ति कथमन्यथा पूर्वक्रयस्य समपणतुल्य संपद्यते । अथवा यः या १ स्वगुण ६ गुरिणतः या ६ इष्टविक्रयेण ११० भक्तो लब्धं कालकः १ इदं हरगुरिगदं भाज्याद्विशोध्य शेषम् या ६ का १२० शेषविक्रयगुणम् या ३० का ५५० लब्ध्या का १ युतं या ३० का ५४६ समवणमानमतो यावत्तावत्सममिति न्यासः | या ३० का ५४६ था ? का० का ५४६ समशोधनाल्लब्धं यावत्तावन्मानम् या २६ अत्र कुट्टकेन यावत्तावन्मानं ५४६ कालकमानं च २९ एवमन्य- • गुरगादपि तद्यथा- राशि: या १ अष्टगुणित: या ८ विक्रयेण ११० भक्तो लब्धं नीलकः १ इदं हरगुणितं नी ११० भाज्याद्विशोध्य