पृष्ठम्:बीजगणितम्.pdf/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनेकवर्णसमीकरणम् | च्छति एवंविधकल्पनाच क्रिया संकोचायत्र व्यभि चरति तत्र बुद्धिमद्भिर्बुद्ध्या संधेयम् । तथा चोक्कम् - आलापो मतिरमलाड व्यक्तानां कल्पना समीकरणम् । • त्रैराशिकमिति वीजे सर्वत्र भवेक्रियाहेतुः || इति श्रीभास्करीये बीजगणिते ऽनेकवर्ण समीकरणम्। समाहरणं प्रदर्शयति-पडष्टशतका इति षट् अष्टौ शतं च धनं विद्यते येषां ते षडष्टशता: । 'अर्शी आदिभ्यो ऽच्' इति मत्वर्थीयोऽच् प्रत्ययः | त एव पडष्टशतकाः | स्वार्थिकः कन् । एवंविधा ये फलव्यापारिणः समाण समेनैव मूल्येन स्वस्व- पणानुपातेन फलानि क्रीत्वा तानि समेनैव केनचिन्मूल्येन विक्रीय च यच्छेषं परणविक्रयान्न्यूनमेकैकं फलं पञ्चभिः पश्चभिः पौः पुनर्वि- क्रीय समपरणाः | समाः पणा येषां ते समपणाः । एजें वेत्ताई तेषा फलव्यापारिणां क्रयः परपलभ्यफलप्रमाणे विक्रयः पणदेयफल- प्रमाणं किमिति प्रश्नः ॥ व्यक्तरीत्या नवाकर्तृगुरुणा विष्णुदैवज्ञेन कृतं सूत्रं यथा--- शेषविक्रयहतेष्टविक्रयः शीतरश्मिरहितो भवेत्क्रयः | पुंधनादधिक इष्टविक्रयः कल्प्यमित्यमवगम्य बीमा यथा शेषविक्रयेण ५ इष्टविक्रयो ११० हृतः ५५० एकोनो जातः क्रा: 201