पृष्ठम्:बीजगणितम्.pdf/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४० बीजगणिते- क्रय षड्गुणितो विक्रयेण हतो लब्धिः कालकः १ लब्धिगुणं हरं षड्गुणिताद्वाशेरपास्य जातम् या ६ का ११० इदं पञ्चगुणं लब्धियुतं जाताः प्रथमस्य पणाः या ३० का ५४६ । एवं द्वितीयतृतीययोरपि पणा: साध्याः तत्र लब्धिरनुपातेन - यदि षण्णां काल कस्तदाष्टानां शतस्य च किमिति लव्धिरष्टानां का ४ शतस्य च का ५० | लब्धिगुणं हरं भाज्याद- - ३ ३ पास्य शेषं पञ्चगुणं लब्धियुतंजाता द्वितीयस्य पणाः या १२० का २१६६ । एवं तृतीयस्य या १५०० का ३ ३ २७४५०० । एते सर्वे समा इति समच्छेदीकृत्य छेदगमे ३ प्रथम द्वितीय पक्षयोर्द्धितीयतृतीययोः समीकरणेन च लब्धा यावत्तावदुन्मितिस्तुल्यैव का ५४६ अत्र " । या ३० कुट्टकालव्धं यावत्तावन्मानम् नी ५४६ रु० । नील कमेकेनोत्थाप्य जातः क्रयः ५४६ समधनम् । इदम- नियताधारक्रियायामाद्यैरुदाहृत्य यथाकथंचित्समी- करणं कृत्वा ऽऽनीतम् । इयं तथा कल्पना कृता यथात्रा- नियताधारायामपि नियताधारक्रियावत्फलमाग-