पृष्ठम्:बीजगणितम्.pdf/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगरिएते-" क्रियत इत्युक्तं यत इयं क्रिया निराधारा नात्र न च हर उपलभ्यते तथा चोक्कम्- 6 गुणो 2 निराधारा किया यत्रानियताधारिकापि वा । न तत्र योजयेत्तां तु कथं वा सा भवर्तते ॥ अंतोऽत्रा न्यथा यतितव्यम् अत्र किल हरतुल्ये राशौ कल्पिते १३ राशिफलयोगेनानेन १८ यदीदं ५ फलं तदा त्रिंशता किमिति लब्धं फलम २५ एतत्त्रि शतोऽपास्य शेषं जातो राशिः ६५ | ३ HOLSO ३ अथान्यदुदाहरणमनुष्टुभा क इति । को राशिः पञ्चगुणितः त्रयोदशविभाजितः एवं यल्लब्धं तद्राशिना युक्तं सत् त्रिंशज्जाताः संपन्नाः तं राशिमाशु बंद | अ यो वृद्धिसंमतिमनुष्टुभाह-निराधारेति । यत्र खल्दाहृतौ क्रिया प्रश्नोत्तरसाधनोपाय संपत् निराधारा आधारशून्य । • यमालम्ब्य क्रिया वितता भवति तेन रहितेत्यर्थः । रिकापि स्यात् । अतोऽनिर्धारित: संदेहपदवीमारूढ इति यावत् | ताँ क्रियां तु न योजयेत् । एवं सति को दोष इत्थं वा सा प्रवर्त्तते निराधारानियताधारवत्तया च तस्याः प्रवृत्तिरेव नास्तीति तात्पर्यम् । १ अत्रैकवर्ण समकृतिद्वारेण तु सम्यनिर्वाह: यथा राशिः या १ पञ्चगुणत्रयोदश भक्तः या समच्छेदन राशियुतः या 5 त्रिंशता सम इति समच्छेदीकृत्य छेदगमे .न्यासः या १८.रू० या ० रू ३६० । अतः समशोधनेन लब्धा यावत्तावदुन्मितिः ३३० षभिरपवर्ते कृते जातः स एक राशि: ६५ Adva