पृष्ठम्:बीजगणितम्.pdf/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनेकषर्णसमीकरणम् । ४१५ अत्र राशि: या १ अयंद्विहृत एकाग्र इति तत्फलं च द्विहृतमेकाग्रमिति फलप्रमाणम का २ रू १ एतद्- गुणं हरं स्वाग्रेण युतं तस्य समं कृत्वा लब्धं यावत्ता- वन्मानम्का ४रू ३ अस्यैकालापो घटते । पुनरपि त्रिहतो द्व्यग्र इति तत्फलं च नी ३ रु २ एतद्गुणहरमयुतं च नीहरू इदमस्य का४ रू ३ समं कत्वा कालक- मानं भिन्नं कुइकेनाभिन्नं जातम् पी ६ रू] अनेन कालकमुत्थाप्य जातो राशिः पी ३६ रु ३५ अस्या- लापद्रयं घटते । पुनरयं पञ्चभक्तस्त्र्यत्र इति तत्फलं च लो ५ रू ३ इदं हरगुणमग्र युतमस्य पी ३६ रु ३५, समं कृत्वा पीतकमानं भिन्नं कुछ के नाभिन्नं कृत्वा जातम् ह २५ रू ३ अनेन पीतकमुत्थाप्य जातो राशिः ह ६०० रू १४३ हरितकस्य शून्यादिनोत्थापनेना- नेकविधः ॥ अथान्योदाहरणमनुष्टुभाह- एकाग्र इति । को राशिहितः सने- काग्रः स्यात् | त्रिसमुद्धृतः सन् द्विकाग्रः स्यात् । पञ्चभिर्भकः संस्त्रि- काग्रः स्यात् । लब्धयोsपि तद्वदेव भवेयुः । एतदुक्कं भवति - राशौ द्विचिहृते यल्लभ्यते तदपि द्विविहृतं सदेकाग्रं स्यात् । राशौ त्रिसमुद्धृते यल्लभ्यते तदपि त्रिसमुद्धतं सद् द्विकाग्रं स्यात् । राशौ पञ्चभिर्भक्के यल्लभ्यते तदपि पञ्चभक्कं सत्त्रिका स्यादित्यर्थः ॥ उदाहरण- वह कौन सा राशि है जिसमें दोका भाग देने से एक शेष रहता है