पृष्ठम्:बीजगणितम्.pdf/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते- अत्र नील कोन्मितौ कुन नीलकपीतको M कृत्वा काल कोन्मितौ नीलके स्वमानेनोत्थापिते काल- कमानं भिन्न लभ्यत इति कुकेनाभिन्ने कालकलो- हितकयोर्माने

हे ६३ रू ४२ का ह५ रू ३ लो अत्रनीलकपीतकयोलोहितके स्वमानेनोत्थापिते जाते तन्माने ह ४५ रू ३३ नी ६३५ रू २८पी यथाक्रमेण न्यासः ह् ६३ रु ४२ का ह ४५ रू ३३ नी हैं ३५ रू २८ पी अथ यावत्तावदुन्मितिषु कालका दी स्वस्वमाने- नोत्थाप्य स्वच्छेदन विभज्य लब्धं यावत्तावन्मानम् ह १५ रू. १० । अत्र शेषसमे फले नहि शेषं भागहा- राधिकं भवितुमर्हति अत्र हरितकं शून्येनोत्थाप्य जाता राशयः ४२ | २० | ११ १२ एता एव लब्धयः ।