पृष्ठम्:बीजगणितम्.pdf/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( असमीकरणम् | अत्र शेषाणि या ? | या १ रू १ | या १ रू २ | एता एवं लब्धयः । प्रथमो राशिः का ? अस्मात्पञ्च- गुणिताद्दाशेर्लब्धिगुणं हरमपास्य जातं शेषम् का ५ या २० एतद्यावत्तावत्समं कृत्वा लब्धा यावत्तावदु- मितिः का ५ या २१ अथ द्वितीयो राशिः नी १. अस्मात्सगुणापा- धिकयावत्तावगुणहरमपास्य जातम् नी ७ या २० रू २० एतदस्य या १ रू १ समं कृत्वा लब्धा यावत्ता वदुन्मितिः 4 नी ७ रु २१ या २१ एवं तृतीयः पी १ अस्मानगुणाल्लब्धि ( या १ रू २) गुणहरमपास्य शेषम पी ६ या २१ रू ४० इदमस्य या १ रू २ समं कृत्वा लब्धा यावत्तावदु- मितिः पी ६ रु ४२ या २१ आसां प्रथम ऐन लब्धे कालकनीलकयोरुन्मिती द्वितीययोर्द्वितीयतृतीययोः साम्यकर- नी ७ रु २१ पी ६ रु २१ का ५ नी ७