पृष्ठम्:बीजगणितम्.pdf/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनेकवर्णसमीकरण | नी५६४ पी४ रू३ लो३ रू२ या१ या१ या१ आर्सा प्रथमद्वितीययोः समीकरणेन लब्धा काल- नी५ रूपं कोन्मितिः समीकरणेन लब्धा नील- समीकरणेन लग्या पीत- एवं द्वितीयतृतीययोः पी४ रूपं कोन्मितिः नी५ एवं तृतीय चतुर्थयोः लो३ रूपं कोन्मितिः अतः कुट्टकालब्धे लोहितकपीतकयोर्माने / सक्षेपे ३४ ६३ लो ६३ रूर पी नील कोन्माने पीतकं स्वमानेनोत्थाप्य जातम् है १२ रु ७ नी ५ अत्र स्वच्छेदेन हरणे नीलकमानं भिन्नं लभ्यते इति कृत्वाभिन्नं कर्तुं 'भूयः कार्यः कुक:- इति पुनः कुट्टकात्मक्षेपो गुणः श्वे, ५ रू ४ एतद्धरितक