पृष्ठम्:बीजगणितम्.pdf/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जीजगणिते-- संख्याओं को गुण देने से जीव १० । ४२ । ३६ | १२ हुए | अथवा पीडितक का व्यक्त मान रूप ५ कल्पना किया तो ३ | ४ | ५।४ सुखक उत्पन्न हुए इनपर से उक्तरीति के अनुसार मूल्य ६ | २० | ३५ ३ २६ और जीव १५ | २८ | ४५ | १२ आये इसप्रकार दृष्टके कल्पनावश से नानाविध मूल्य और जीवों के मान मिलेंगे ॥ उदाहरणम्- षड्भक्कः पश्चात्रः पञ्चविभक्तो भवेचतुष्कात्रः । चतुरुद्धतस्त्रिकाओ यप्रास्त्रसमुद्धृतः कः स्यात् ॥ ८० ॥ अत्र राशि:या १ अयं षड्भक्तः पञ्चाग्र इति घडभिर्भागे ह्रियमाणे कालको लभ्यत इति कालक- मुखो हर: स्वाप्रेल पथकेन युतो यावत्तावता सम इति साम्य करणेन यावत्तावदुन्मितिः का ६ रु ५ या १ एवं पञ्चादिहरेषु नीलकादयो लभ्यन्त इति जाता वत्तावदुन्मितयः १ अत्र श्रीवापुदेवपादाक्क सूत्रम् --- भाजकानां लघुतमापत्रय रूपवर्जितः । राशिः स्यादिष्टगुणितापयतदयस्त्वनेकधा || आचार्यकोदाहरणे भाजकाः ६ । ५१ ४ | ३ | २ एतेषां लघुतमापवर्त्यः ६० राशिः ५६ कायमेका दृष्टिगुणेनापवर्तेन युक्तोऽनेकधा |