पृष्ठम्:बीजगणितम्.pdf/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते- मानम्, अनेन लोहितकपीतकयोर्माने हरितकमु त्थाप्य जाते लोहितकपीतकयोर्माने श्वे २० रू १६ लो श्वे १५ रू १४ पी इदानीं नीलकोन्माने पीतकं स्वमानेनोत्थाप्य स्वच्छेदेन विभज्य लब्धं नीलकमानमभिन्नस श्वे १२ ह ११ अनेन कालकमाने नीलकं स्वमानेनोत्थाप्य स्वच्छेदेन विभज्य लब्धं कालकमानम् श्वे १० रू६ । एभिर्मानैर्यावत्तावदुन्मितिषु कालकादीनुत्थाप्य लब्धं यावत्तावन्मानम् श्वे ६० रू ५६ | अथवा षड्भक्तः पञ्चाग्र इति प्राग्वजातो राशिः का ६ रू ५ अयमेव पञ्चहृतश्चतुरस्र इति लब्धं नीलकं प्रकल्प तहुणितहरेण स्वाग्रयुतेन नी ५ रू ४ समीकरणेन जातम् नी ५ रू १ का ६ एतत्कालकमानं भिन्नं लभ्यत इति कुटुकेना- भिन्नकालकोन्मानम् पी ५. रू ४ अनेन पूर्वराशि का ६ रु ५ मुत्थाप्य जातम् पी ३० रु २६ पुनरयं चतुर्भक्क- यंत्र इति प्राग्वत्साम्ये कृते जातम् लो ४ रु २६ पी ३०