पृष्ठम्:बीजगणितम्.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 वर्णपडियम् । उदाहरण--- धनयावत्तात्रत् दो में से धन रूप आठ से युक्त ऋण को घटाकर शेष बतलाओ || ३३ यावत्तावत् दो ( १ ) न्यास | या २ । या ६ रू ८ । यहांपर भी यावत्तावत् २ में से यावत्तावत् ६ और रूप ८ घटाने लगे तो ' संशोभ्यमानं स्वमृणत्व- मेति - ' इस सूत्र के अनुसार यावत्तावत् ६ धन और रूप दे ऋण हुए बाद सजातीयों के योग करने से यावत्तावत् ८ धन रूप ऋण हुआ, यही उत्तर है || अव्यक्तराशि के जोड़ने और घटाने का प्रकार समाप्त हुआ || अव्यक्तादिगुणने करणसूत्रं सार्धवृत्तद्र्यम्- स्याद्रूपवर्णाभिहतो तु वर्षों द्वित्र्यादिकानां समजातिकानाम् ॥ ८ ॥ वघे तु तदर्गघनादयः स्यु स्तद्भावितं चासमजातिघाते । भागादिकं रूपवदेव शेषं व्यक्ते यदुक्तं गणिते तदत्र ॥ ६ ॥ गुणनमुपजातिकोत्तरार्धेनोपजातिकया चाह-स्या- दिति । वर्णगुणनं द्विषैव संभवति, रूपेण सजातीयवर्णेन विजातीय- वर्णेन वा । तत्र रूपेण गुणने ' स्याद्रूपवर्णाभिहतौ तु वर्णः' इति रूपवर्णाभिहतौ वर्ण: स्यात् । अयमभिप्राय:- रूपेण वर्णे गुरणनीये वर्सेन वा रूपे गुरानी तस्तु गुणनफलं भवति, नाम तु वर्णस्यैव । अथ सजातीयवर्णेन गुणने समजातिकानां द्विव्या-