पृष्ठम्:बीजगणितम्.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ बीजगणिते - उदाहरणम्- धनाव्यक्तवर्गत्रयं सत्रिरूपं क्षयाव्यक्तयुग्मेन युक्तं च किं स्यात् ।। न्यासः याव३रू३ । यार। योगे जातम्याव३या रू३ । धनांव्यक्तयुग्माहणाव्यक्षट्कं सरूपाष्टकं प्रोह्य शेषं वदाशु ॥ ८ ॥ न्यासः । या २शया ६ रू८ । शोधिते जातम्या रू इत्यव्यक्तसंकलनव्यवकलने । वैजाये सत्युदाहरणं भुजंगप्रयातपूर्वार्धेनाह- त्रिभी रूपैः सहितं धनमव्यक्तवर्गत्रय क्षयाव्यक्तयुग्मेन युक्तं किं स्यात्तचाशु वदेति पूर्वेणान्वयः ॥ अथोत्तरार्धेन व्यवकलनोदाइ- रणमाह - धनाव्यक्कयुग्मादिति । धनं यद् अध्यक्कयुग्मं तस्मात् रूपाष्टकेन सहित ऋणमव्यक्षकं मोद्य अपास्य शेषं व्यवकलन- संभूतं फलं आशु वदेति ॥ उदाहरण---- रूप तीन से युक्त धन यावत्तावर्ग तीन और ऋण यानत्तावत् दो इनका योग क्या होगा | ( १ ) न्यास । यात्र ३ रू ३ । या २ । इस उदाहरण दुर्ग ३ और रूप ३ इनका यावत्तावत् २ के साथ योग क्योंकि वे परस्पर एक जाति के नहीं हैं, इसी कारण उनकी हुई यावं ३ या ३ रूं ३ | % में यावत्ताव- नहीं होसक्का पृथक् स्थिति