पृष्ठम्:बीजगणितम्.pdf/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनेकवर्णसमीकरणम् | लो रं रू १४ लो १ रू० यावत्तावन्माने स्वस्वमानेन कालकादीनुत्थाप्य स्वस्वच्छेदेन विभज्य लब्धं यावत्तावन्मानम्लो १२ | लोहितकमिष्टेन रूपत्रयेणोत्थाप्य जातानि याव- तावदादीनां मानानि १८१३१४ एभिर्मूल्यानि जीवा- श्चोत्थापिताः ३८८७ मूल्यानि ३ | ४० | २१ | ३६ पक्षिणः ५.१५६।२७ | १२ अथवा चतुष्केपेष्टेन मानानि २|६|४|४| उत्थापिते मूल्यानि ६।३०।२८३३६ जीवाश्च १० / ४२ | ३६ | १२ अथवा पञ्चकेन मानानि ३ | ४ | ५१४ । उत्थापिते मूल्यानि ६ | २० | ३५ । ३६ ॥ जीवाश्च १५ | २८८ | ४५ | १२ | एवमिष्टवशादनेकधा | अथोदाहरणान्तरं प्राचीनोकमनुष्टुवयेनाइ- त्रिमिरिति । त्रिभि मैच पारावताः कपोता अवाप्यन्ते तथा पञ्चभिम्मैः सप्त सारसा:, सप्तभिमै हंसाः, नवभिमै मयूराणां त्रयम- शतमानय मही- बाप्यते । एवं सति इम्मशतेन यचां पारावतादीनां पतेर्विनोदार्थम् ।