पृष्ठम्:बीजगणितम्.pdf/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते - अत्र पारावतादीनां मूल्यानि यावत्तावदादीनि प्रकल्प ततोऽनुपातेन पारावतादीनानीय तेन शतेन समक्रिया कार्या । अथवा त्रिपादन मूल्यानि पञ्चसप्तादीजीवाश्च यावत्तावदादिभिः संगुण्य सम- क्रियाकार्या तद्यथा- याश्कानी पी एतानि मूल्यानि शतसमानि . कापूंनी उंपी ६ रु १०० या ३ कृत्वा लब्धं यावत्तावन्मानम् पुनः या५कानी &पी३एताञ्जीवाञ्शतसमान्कृत्वा काउंनी हंपी रू १०० या ५ लव्धं यावत्तावन्मानम् । अनयोः कृतसमच्छेदयोश्छेदगमे लब्धं कालकमा- नीरंपी ६ रू ५० का १. नम्- 1

अभाज्ये वर्णद्वयं वर्तत इति पीतकमानमिष्टं रूपचतुष्टयं कल्पितम् ४ अनेन पीतकमुत्थाप्य नी रं रू १४ का १ रूपेषु प्रक्षिप्य जातम् । अतः कुट्टकविधिना लब्धिगुणौ सक्षेपौ