पृष्ठम्:बीजगणितम्.pdf/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणम् | तद्गुणगुणितायामश्वादिसंख्यायां जातानि चतुर्णां धनानि 2 Lan या ५ का २नी पी ७ या ३ का ७नी २पी १ या. ६ का ४नी १पी २ या ८ का १ नी ३पी १ पतानि समानीत्येषां प्रथमद्वितीययोः साम्यकर- शाल्लव्धा यावत्तावदुन्मितिः का ५नी पी I या २

द्वितीयतृतीययोरपि लव्या यावसाबदुन्मिति: का ३नी १ पीं या ३ १ का ३नी २पी १ या २ पुनरासां मध्ये प्रथम द्वितीययोः समीकृतच्छेदगमे साम्यकरणेन कालकोन्मितिः नी २० पी १६ कलाक एवं तृतीय चतुर्थयोः एवं द्वितीयतृतीययोरपि नी पी - का ३ अनयोः समच्छेदीकृतयोः साम्पकरणेन लब्धं पी ३१ नीलकोन्मानम् www. । नी ४ www.. 7