पृष्ठम्:बीजगणितम्.pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७६ बीजगणिते -

व्यक्त ३ कल्पना करने से उन रत्नों के मोल ११ | ७ | १ आये इस प्रकार कल्पनावश से अनेक विधि के मोल मिलेंगे || ( उदाहरणम्- एको ब्रवीति मम देहि शतं धनेन त्वत्तो भवामि हि सखे द्विगुणस्ततोऽन्यः | बते दशार्पयसि चेन्मम पड्गुणोऽहं त्वत्तस्तयोर्वेद धने मम किंममाणे ॥ ) अत्र धने या १ । का १ परधनाच्मास्य पूर्वधने शतं प्रक्षिप्य जातम् या १ रू १०० / का १ रू १०० परधनादाद्यं द्विगुणमिति परधनेन द्विगुणेन समं कृत्वा लब्धा यावत्तावदुन्मितिः का २रु ३०० या १ पुनराद्यधनाद्दश स्वपनीतेषु परधने क्षिप्तेषु जातम् या १ रू १० का १ रू १० षड्गुण इत्याद्यं षड्गुणं परसमं कृत्वा लब्धा यावत्तावदुन्मितिः का १रू ७० या ६ अनयोः कृतसमच्छेदयोश्छेदगमे समीकरणं तंत्रा- नेन वैकवर्णत्वात्पूर्वबीजे नागतं कालकवर्णमानम् १७० J