पृष्ठम्:बीजगणितम्.pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते- या ५ का ८नी ७ रू ६० या ७ का ६नी ६ रू ६२ , ‘आद्यं वर्ण शोधयेत् इत्यादिना जाता याव- सावदुन्मितिरेकैव का पं नी १रू २८ या २ ३७२ MEAS एकत्वादियमेवान्त्यातोऽत्र कुट्टकः कार्य: । इह भाज्ये वर्णद्रयं वर्ततेऽतो नीलकमानमिष्टं रूपं कल्पि- तम् १ अनेन नीलकमुत्थाप्य रूपेषु प्रक्षिप्य जातम् कारू २६ या २ अतः कुट्टकविधिना ' हरतष्टे धनक्षेपे-' इत्या- दिना गुणासी सक्षेपे पी २रू १ पी 9 रू १४ अत्र शून्येन पीतकसुत्थाप्य जातानि माणिक्या- दीनां मूल्यानि १४ | १ | १ | अथवैकेन पीतकेन १३ । ३॥१॥ दाभ्यां वा १२ ॥५॥१॥ त्रिभिर्वा ११ ॥ ७॥ १॥ एवमिष्ट- वशादानन्त्यम् ॥ ( उदाहरण--- एक व्यापारी के पास पांच माणिक्य, च्याउ नीलम, सात मोती, और नवे रुपये हैं। दूसरे के पास सात माणिक्य, नौ नीलम, छ मोती और