पृष्ठम्:बीजगणितम्.pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i एकवर्णमध्यमाहरणम् | वर्गः ६ त्रियुतः १२ अस्य वर्गः १४४ तरकोटिकर्णवर्गा- न्तरम् अतोराश्योर्वर्गान्तरं योगान्तरघातसमंस्यात्, वर्गो हि समचतुरस्रक्षेत्रफलम् । अयं किल सप्तवर्गः: ६७ ७ ३५५ 19 अस्मात्पञ्चवर्ग २५ विशोध्य शेषस्य २४ दर्शनम् | ७ इहान्तरं दौ २ योगो द्वादश १२ योगान्तरघातसम कोष्टका वर्त्तन्ते २४ तद्दर्शनम् | २ इत्युपपन्नं 'वर्गान्तरं योगान्तरघातसमम्' इति ।