पृष्ठम्:बीजगणितम्.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वर्णषडधम् । २६ इनके द्योतक क्रम से ५ या, ५ का, ५ नी, यदि कल्पना किये तो राशियों का योग १५ पैंसे या १५ रुपये या १५ असर्फियां नहीं होसक्ला किंतु ()1 पैसे ५ ) रुपये ५ ) असर्फियां यही होगा, क्योंकि वे एक- जाति के नहीं हैं इससे सिद्धहुआ कि उनको स्थापितरना चाहिये । यदि एकजाति के होते तो योग निर्विशदही था । इसी प्रकार [अन्तर में भी सजातीय और विजातीय वणों की व्यवस्था जानो इससे 'योगोऽन्तरं तेषु समानजात्योः' यह सूत्र उपपन्न हुआ || उदाहरणम्-


स्वमव्यक्कमेकं सखे सैकरूपं धनाव्यक्तयुग्मं विरूपाष्टकं च । युतौ पक्षयोरेतयोः किं धमणे विपर्यस्य चैक्ये भवेत्किं वदाशु ॥ ७ ॥ न्यासः । या १ रू १ । या २रू । योगे जातम् या ३ रु ७ पक्षस्य धन व्यत्यासे न्यासः । या १ रूपं । या २रू । योगे जातम् या १ रूहं । द्वितीयस्य व्यत्यासे न्यासः । या १ रू १ । या २ रू ८ । योगे जातम् या 9 रू ६॥