पृष्ठम्:बीजगणितम्.pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकवर्णमध्यमाहरणम् | येन कर्णसमं चतुर्भुजं क्षेत्रमन्यत्कर्णज्ञानार्थ कल्पितम् न्यासः २५ २० X २५ एवं मध्ये चतुर्भुजमुत्पन्नम् अत्र कोटिभुजान्तरसमं भुजमानम् ५ अस्य फलं २५ भुजकोटिबधो द्विगुण- स्त्र्याणां चतुर्णामेतद्योगः ६०० सर्व बृहत्क्षेत्रफ- लम् ६२५ एतद्यावत्तावत्समं कृत्वा लब्धं कर्णमानम् २५ | यत्र व्यक्तस्य न पदं तत्र करणीगतः कर्णः । एतत्करणसूत्रं वृत्तम्- दोः कोटयन्तरवर्गेण द्विघ्नो घातः समन्वितः ।। वर्गयोगसमः स स्याद्वयोव्यक्तयोर्यथा ॥ ६४ ॥ अतो लाघवार्थ दोः कोटिवर्गयोगपदं कर्ण इत्युप- पन्नम् । तत्र तान्यपि क्षेत्रस्य खण्डानि अन्यथा वि • न्यस्य दर्शनम् २० १५ a ५ १५