पृष्ठम्:बीजगणितम्.pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते- अत्र कर्ण: या १ । एतत्र्यसं परिवर्त्य यावत्ताव- कर्णेभिः कल्पिता भुजकोटी तु भुजौ तत्र यो लम्ब- स्तदुभयतो ये त्र्यसे तयोरपि भुजकोटी पूर्वरूपे भवतः । अतस्रैराशिकम् । यदि यावत्तावति कर्णे अयं १५ भुजस्तदा भुजतुल्ये क क इति लब्धं भुजः स्यात् सा भुजाविरु२२५ े या १ पुनर्यदि यावत्तावतिकर्णे इयं २० कोटिस्तदा कोटि--- २० तुल्ये कर्णे केति जाता कोट्याश्रिताबाधा रु ४०० या १ वित्तवर्णसमा क्रियते तावडज कोटिवर्गयोगस्य पदं कर्णमानमुत्पद्यते २५ अनो- त्थापितापिते जाते आवाघे ६ | १६ | अतो लम्बः १२ न्यासः १२ २५ २० अथान्यथा वा कथ्यते - कर्णः या १ दोः कोटिघा- तार्धं त्र्यस्त्रक्षेत्रस्य फलम् १५० | एतद्विषमत्र्यखचतुष्ट-