पृष्ठम्:बीजगणितम्.pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकबर्णमध्यमाहरणम् । से २ । २३ । ६२ | ११६ हुए, इनके आसन्नधात ४६ । १४२६ । ४३७८ हुए, इनमें १८ जोड़देने से ६४ | १४४४ । ७३६६ हुए,. इनके मूल ८ । ३८ । २६ मिले, और २ | २३ । ६२ । ११६ इनमें अलग अलग २ जोड़ने से ४ | २५ | ६४ | १२१ हुए, इनके क्रम से मूल २ | ५ | ८ | ११ मिले, सब मूलों का योग ८+३८+८६+ २+५+८+११=१५८ हुआ इसमें ११ जोड़ने से १६६ हुआ इसका मूल १३ के तुल्य है । उदाहरणम् - क्षेत्रे तिथिन खैस्तुल्ये दोः कोटी तंत्र का श्रुतिः । उपपत्तिश्च रूढस्य गणितस्यास्य कथ्यताम् ॥७५|| १ ज्ञानराजदैवज्ञा:- सरित्तीरे नीरान्तरितमभवत्तालयमलं कॅरेरू पञ्चेन्दुभिरिपुर्यमैस्तत्र विहगौ । जले लोनं मोनं प्रति समगती तावपततां तदा तत्तीरान्तः कथय वसुर्धा तत्सम गतिम् ॥ समगतिः या १ | इष्टभूः २० । ततोऽनुपातन या एतना भूः पञ्चविंशति या १८ १०० कोटेर्भुजः या ४ रू- त एव पुन:- (तर्गयोगः समगतिवर्गेण सम इति पक्षयो 4

रू८०० तो यावत्तावन्मानम् २५ १ रु१२५० क्षेत्रे यत्र समती न विदिते कोटि: परा दृश्यते विद्वद्भिर्विदितं फलं च विपुलं तत्रावलम्बस्तथा । आवाधा न कदापि तद्यनिधिस्थानं त्वदीयं मया ज्ञातं वेति सवासन सविध बालोऽपि माग्यो विदाम् ॥