पृष्ठम्:बीजगणितम्.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकवर्खमध्यमादरणम् | त्यर्थः | राशिमूलानां यथासन्नं दयोईयोर्वधा राशि - क्षेपोना राशिवधमूलानि भवन्ति । अत्रोदाहरणे राशिक्षेपादघक्षेपो नवगुणः नवानां मूलं त्रयः अत- त्र्युत्तराणि राशिमूलानि या १ रु या १ रू.३ या १ रू ६ एषां दयोर्द्धयोर्वधा राशिक्षेपोनाः सन्तो राशि- बवानामष्टादशयुतानां मूलानि भवन्ति, अत उक्त- वद्रवमूलानि याव १ या ३रू २ : याव १ या ६ रु १६ याव १ या १५ रू ५२ एषां पूर्वमूलानां च सर्वेषां योगः ' याव ३ या ३१ रू ८४ ' इदमेकादशयुतं त्रयोदशवर्गसमं कृत्वा याव ३ या ३१ रु ६५ याव ० या ० रू १६६ पक्षशेष द्वादशभिः संगुण्य तयोरेकत्रिंशद्वर्ग ६६९ निक्षिप्य मुले